Declension table of ?vaivāhika

Deva

MasculineSingularDualPlural
Nominativevaivāhikaḥ vaivāhikau vaivāhikāḥ
Vocativevaivāhika vaivāhikau vaivāhikāḥ
Accusativevaivāhikam vaivāhikau vaivāhikān
Instrumentalvaivāhikena vaivāhikābhyām vaivāhikaiḥ vaivāhikebhiḥ
Dativevaivāhikāya vaivāhikābhyām vaivāhikebhyaḥ
Ablativevaivāhikāt vaivāhikābhyām vaivāhikebhyaḥ
Genitivevaivāhikasya vaivāhikayoḥ vaivāhikānām
Locativevaivāhike vaivāhikayoḥ vaivāhikeṣu

Compound vaivāhika -

Adverb -vaivāhikam -vaivāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria