Declension table of ?vaivāhā

Deva

FeminineSingularDualPlural
Nominativevaivāhā vaivāhe vaivāhāḥ
Vocativevaivāhe vaivāhe vaivāhāḥ
Accusativevaivāhām vaivāhe vaivāhāḥ
Instrumentalvaivāhayā vaivāhābhyām vaivāhābhiḥ
Dativevaivāhāyai vaivāhābhyām vaivāhābhyaḥ
Ablativevaivāhāyāḥ vaivāhābhyām vaivāhābhyaḥ
Genitivevaivāhāyāḥ vaivāhayoḥ vaivāhānām
Locativevaivāhāyām vaivāhayoḥ vaivāhāsu

Adverb -vaivāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria