Declension table of ?vaivāha

Deva

NeuterSingularDualPlural
Nominativevaivāham vaivāhe vaivāhāni
Vocativevaivāha vaivāhe vaivāhāni
Accusativevaivāham vaivāhe vaivāhāni
Instrumentalvaivāhena vaivāhābhyām vaivāhaiḥ
Dativevaivāhāya vaivāhābhyām vaivāhebhyaḥ
Ablativevaivāhāt vaivāhābhyām vaivāhebhyaḥ
Genitivevaivāhasya vaivāhayoḥ vaivāhānām
Locativevaivāhe vaivāhayoḥ vaivāheṣu

Compound vaivāha -

Adverb -vaivāham -vaivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria