Declension table of ?vaivṛttā

Deva

FeminineSingularDualPlural
Nominativevaivṛttā vaivṛtte vaivṛttāḥ
Vocativevaivṛtte vaivṛtte vaivṛttāḥ
Accusativevaivṛttām vaivṛtte vaivṛttāḥ
Instrumentalvaivṛttayā vaivṛttābhyām vaivṛttābhiḥ
Dativevaivṛttāyai vaivṛttābhyām vaivṛttābhyaḥ
Ablativevaivṛttāyāḥ vaivṛttābhyām vaivṛttābhyaḥ
Genitivevaivṛttāyāḥ vaivṛttayoḥ vaivṛttānām
Locativevaivṛttāyām vaivṛttayoḥ vaivṛttāsu

Adverb -vaivṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria