Declension table of ?vaivṛtta

Deva

MasculineSingularDualPlural
Nominativevaivṛttaḥ vaivṛttau vaivṛttāḥ
Vocativevaivṛtta vaivṛttau vaivṛttāḥ
Accusativevaivṛttam vaivṛttau vaivṛttān
Instrumentalvaivṛttena vaivṛttābhyām vaivṛttaiḥ vaivṛttebhiḥ
Dativevaivṛttāya vaivṛttābhyām vaivṛttebhyaḥ
Ablativevaivṛttāt vaivṛttābhyām vaivṛttebhyaḥ
Genitivevaivṛttasya vaivṛttayoḥ vaivṛttānām
Locativevaivṛtte vaivṛttayoḥ vaivṛtteṣu

Compound vaivṛtta -

Adverb -vaivṛttam -vaivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria