Declension table of ?vaituṣya

Deva

NeuterSingularDualPlural
Nominativevaituṣyam vaituṣye vaituṣyāṇi
Vocativevaituṣya vaituṣye vaituṣyāṇi
Accusativevaituṣyam vaituṣye vaituṣyāṇi
Instrumentalvaituṣyeṇa vaituṣyābhyām vaituṣyaiḥ
Dativevaituṣyāya vaituṣyābhyām vaituṣyebhyaḥ
Ablativevaituṣyāt vaituṣyābhyām vaituṣyebhyaḥ
Genitivevaituṣyasya vaituṣyayoḥ vaituṣyāṇām
Locativevaituṣye vaituṣyayoḥ vaituṣyeṣu

Compound vaituṣya -

Adverb -vaituṣyam -vaituṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria