Declension table of ?vaitrakīyavana

Deva

NeuterSingularDualPlural
Nominativevaitrakīyavanam vaitrakīyavane vaitrakīyavanāni
Vocativevaitrakīyavana vaitrakīyavane vaitrakīyavanāni
Accusativevaitrakīyavanam vaitrakīyavane vaitrakīyavanāni
Instrumentalvaitrakīyavanena vaitrakīyavanābhyām vaitrakīyavanaiḥ
Dativevaitrakīyavanāya vaitrakīyavanābhyām vaitrakīyavanebhyaḥ
Ablativevaitrakīyavanāt vaitrakīyavanābhyām vaitrakīyavanebhyaḥ
Genitivevaitrakīyavanasya vaitrakīyavanayoḥ vaitrakīyavanānām
Locativevaitrakīyavane vaitrakīyavanayoḥ vaitrakīyavaneṣu

Compound vaitrakīyavana -

Adverb -vaitrakīyavanam -vaitrakīyavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria