Declension table of ?vaitrakīya

Deva

NeuterSingularDualPlural
Nominativevaitrakīyam vaitrakīye vaitrakīyāṇi
Vocativevaitrakīya vaitrakīye vaitrakīyāṇi
Accusativevaitrakīyam vaitrakīye vaitrakīyāṇi
Instrumentalvaitrakīyeṇa vaitrakīyābhyām vaitrakīyaiḥ
Dativevaitrakīyāya vaitrakīyābhyām vaitrakīyebhyaḥ
Ablativevaitrakīyāt vaitrakīyābhyām vaitrakīyebhyaḥ
Genitivevaitrakīyasya vaitrakīyayoḥ vaitrakīyāṇām
Locativevaitrakīye vaitrakīyayoḥ vaitrakīyeṣu

Compound vaitrakīya -

Adverb -vaitrakīyam -vaitrakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria