Declension table of ?vaitrakīya

Deva

MasculineSingularDualPlural
Nominativevaitrakīyaḥ vaitrakīyau vaitrakīyāḥ
Vocativevaitrakīya vaitrakīyau vaitrakīyāḥ
Accusativevaitrakīyam vaitrakīyau vaitrakīyān
Instrumentalvaitrakīyeṇa vaitrakīyābhyām vaitrakīyaiḥ vaitrakīyebhiḥ
Dativevaitrakīyāya vaitrakīyābhyām vaitrakīyebhyaḥ
Ablativevaitrakīyāt vaitrakīyābhyām vaitrakīyebhyaḥ
Genitivevaitrakīyasya vaitrakīyayoḥ vaitrakīyāṇām
Locativevaitrakīye vaitrakīyayoḥ vaitrakīyeṣu

Compound vaitrakīya -

Adverb -vaitrakīyam -vaitrakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria