Declension table of ?vaitatya

Deva

NeuterSingularDualPlural
Nominativevaitatyam vaitatye vaitatyāni
Vocativevaitatya vaitatye vaitatyāni
Accusativevaitatyam vaitatye vaitatyāni
Instrumentalvaitatyena vaitatyābhyām vaitatyaiḥ
Dativevaitatyāya vaitatyābhyām vaitatyebhyaḥ
Ablativevaitatyāt vaitatyābhyām vaitatyebhyaḥ
Genitivevaitatyasya vaitatyayoḥ vaitatyānām
Locativevaitatye vaitatyayoḥ vaitatyeṣu

Compound vaitatya -

Adverb -vaitatyam -vaitatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria