Declension table of ?vaitathyopaniṣad

Deva

FeminineSingularDualPlural
Nominativevaitathyopaniṣat vaitathyopaniṣadau vaitathyopaniṣadaḥ
Vocativevaitathyopaniṣat vaitathyopaniṣadau vaitathyopaniṣadaḥ
Accusativevaitathyopaniṣadam vaitathyopaniṣadau vaitathyopaniṣadaḥ
Instrumentalvaitathyopaniṣadā vaitathyopaniṣadbhyām vaitathyopaniṣadbhiḥ
Dativevaitathyopaniṣade vaitathyopaniṣadbhyām vaitathyopaniṣadbhyaḥ
Ablativevaitathyopaniṣadaḥ vaitathyopaniṣadbhyām vaitathyopaniṣadbhyaḥ
Genitivevaitathyopaniṣadaḥ vaitathyopaniṣadoḥ vaitathyopaniṣadām
Locativevaitathyopaniṣadi vaitathyopaniṣadoḥ vaitathyopaniṣatsu

Compound vaitathyopaniṣat -

Adverb -vaitathyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria