Declension table of ?vaitastya

Deva

NeuterSingularDualPlural
Nominativevaitastyam vaitastye vaitastyāni
Vocativevaitastya vaitastye vaitastyāni
Accusativevaitastyam vaitastye vaitastyāni
Instrumentalvaitastyena vaitastyābhyām vaitastyaiḥ
Dativevaitastyāya vaitastyābhyām vaitastyebhyaḥ
Ablativevaitastyāt vaitastyābhyām vaitastyebhyaḥ
Genitivevaitastyasya vaitastyayoḥ vaitastyānām
Locativevaitastye vaitastyayoḥ vaitastyeṣu

Compound vaitastya -

Adverb -vaitastyam -vaitastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria