Declension table of ?vaitastā

Deva

FeminineSingularDualPlural
Nominativevaitastā vaitaste vaitastāḥ
Vocativevaitaste vaitaste vaitastāḥ
Accusativevaitastām vaitaste vaitastāḥ
Instrumentalvaitastayā vaitastābhyām vaitastābhiḥ
Dativevaitastāyai vaitastābhyām vaitastābhyaḥ
Ablativevaitastāyāḥ vaitastābhyām vaitastābhyaḥ
Genitivevaitastāyāḥ vaitastayoḥ vaitastānām
Locativevaitastāyām vaitastayoḥ vaitastāsu

Adverb -vaitastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria