Declension table of ?vaitasta

Deva

NeuterSingularDualPlural
Nominativevaitastam vaitaste vaitastāni
Vocativevaitasta vaitaste vaitastāni
Accusativevaitastam vaitaste vaitastāni
Instrumentalvaitastena vaitastābhyām vaitastaiḥ
Dativevaitastāya vaitastābhyām vaitastebhyaḥ
Ablativevaitastāt vaitastābhyām vaitastebhyaḥ
Genitivevaitastasya vaitastayoḥ vaitastānām
Locativevaitaste vaitastayoḥ vaitasteṣu

Compound vaitasta -

Adverb -vaitastam -vaitastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria