Declension table of ?vaitasī

Deva

FeminineSingularDualPlural
Nominativevaitasī vaitasyau vaitasyaḥ
Vocativevaitasi vaitasyau vaitasyaḥ
Accusativevaitasīm vaitasyau vaitasīḥ
Instrumentalvaitasyā vaitasībhyām vaitasībhiḥ
Dativevaitasyai vaitasībhyām vaitasībhyaḥ
Ablativevaitasyāḥ vaitasībhyām vaitasībhyaḥ
Genitivevaitasyāḥ vaitasyoḥ vaitasīnām
Locativevaitasyām vaitasyoḥ vaitasīṣu

Compound vaitasi - vaitasī -

Adverb -vaitasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria