Declension table of ?vaitasakā

Deva

FeminineSingularDualPlural
Nominativevaitasakā vaitasake vaitasakāḥ
Vocativevaitasake vaitasake vaitasakāḥ
Accusativevaitasakām vaitasake vaitasakāḥ
Instrumentalvaitasakayā vaitasakābhyām vaitasakābhiḥ
Dativevaitasakāyai vaitasakābhyām vaitasakābhyaḥ
Ablativevaitasakāyāḥ vaitasakābhyām vaitasakābhyaḥ
Genitivevaitasakāyāḥ vaitasakayoḥ vaitasakānām
Locativevaitasakāyām vaitasakayoḥ vaitasakāsu

Adverb -vaitasakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria