Declension table of ?vaitaraṇīvratodyāpanavidhi

Deva

MasculineSingularDualPlural
Nominativevaitaraṇīvratodyāpanavidhiḥ vaitaraṇīvratodyāpanavidhī vaitaraṇīvratodyāpanavidhayaḥ
Vocativevaitaraṇīvratodyāpanavidhe vaitaraṇīvratodyāpanavidhī vaitaraṇīvratodyāpanavidhayaḥ
Accusativevaitaraṇīvratodyāpanavidhim vaitaraṇīvratodyāpanavidhī vaitaraṇīvratodyāpanavidhīn
Instrumentalvaitaraṇīvratodyāpanavidhinā vaitaraṇīvratodyāpanavidhibhyām vaitaraṇīvratodyāpanavidhibhiḥ
Dativevaitaraṇīvratodyāpanavidhaye vaitaraṇīvratodyāpanavidhibhyām vaitaraṇīvratodyāpanavidhibhyaḥ
Ablativevaitaraṇīvratodyāpanavidheḥ vaitaraṇīvratodyāpanavidhibhyām vaitaraṇīvratodyāpanavidhibhyaḥ
Genitivevaitaraṇīvratodyāpanavidheḥ vaitaraṇīvratodyāpanavidhyoḥ vaitaraṇīvratodyāpanavidhīnām
Locativevaitaraṇīvratodyāpanavidhau vaitaraṇīvratodyāpanavidhyoḥ vaitaraṇīvratodyāpanavidhiṣu

Compound vaitaraṇīvratodyāpanavidhi -

Adverb -vaitaraṇīvratodyāpanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria