Declension table of ?vaitaraṇīdāna

Deva

NeuterSingularDualPlural
Nominativevaitaraṇīdānam vaitaraṇīdāne vaitaraṇīdānāni
Vocativevaitaraṇīdāna vaitaraṇīdāne vaitaraṇīdānāni
Accusativevaitaraṇīdānam vaitaraṇīdāne vaitaraṇīdānāni
Instrumentalvaitaraṇīdānena vaitaraṇīdānābhyām vaitaraṇīdānaiḥ
Dativevaitaraṇīdānāya vaitaraṇīdānābhyām vaitaraṇīdānebhyaḥ
Ablativevaitaraṇīdānāt vaitaraṇīdānābhyām vaitaraṇīdānebhyaḥ
Genitivevaitaraṇīdānasya vaitaraṇīdānayoḥ vaitaraṇīdānānām
Locativevaitaraṇīdāne vaitaraṇīdānayoḥ vaitaraṇīdāneṣu

Compound vaitaraṇīdāna -

Adverb -vaitaraṇīdānam -vaitaraṇīdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria