Declension table of vaitaraṇa

Deva

NeuterSingularDualPlural
Nominativevaitaraṇam vaitaraṇe vaitaraṇāni
Vocativevaitaraṇa vaitaraṇe vaitaraṇāni
Accusativevaitaraṇam vaitaraṇe vaitaraṇāni
Instrumentalvaitaraṇena vaitaraṇābhyām vaitaraṇaiḥ
Dativevaitaraṇāya vaitaraṇābhyām vaitaraṇebhyaḥ
Ablativevaitaraṇāt vaitaraṇābhyām vaitaraṇebhyaḥ
Genitivevaitaraṇasya vaitaraṇayoḥ vaitaraṇānām
Locativevaitaraṇe vaitaraṇayoḥ vaitaraṇeṣu

Compound vaitaraṇa -

Adverb -vaitaraṇam -vaitaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria