Declension table of ?vaitahotra

Deva

MasculineSingularDualPlural
Nominativevaitahotraḥ vaitahotrau vaitahotrāḥ
Vocativevaitahotra vaitahotrau vaitahotrāḥ
Accusativevaitahotram vaitahotrau vaitahotrān
Instrumentalvaitahotreṇa vaitahotrābhyām vaitahotraiḥ vaitahotrebhiḥ
Dativevaitahotrāya vaitahotrābhyām vaitahotrebhyaḥ
Ablativevaitahotrāt vaitahotrābhyām vaitahotrebhyaḥ
Genitivevaitahotrasya vaitahotrayoḥ vaitahotrāṇām
Locativevaitahotre vaitahotrayoḥ vaitahotreṣu

Compound vaitahotra -

Adverb -vaitahotram -vaitahotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria