Declension table of ?vaitahavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaitahavyaḥ | vaitahavyau | vaitahavyāḥ |
Vocative | vaitahavya | vaitahavyau | vaitahavyāḥ |
Accusative | vaitahavyam | vaitahavyau | vaitahavyān |
Instrumental | vaitahavyena | vaitahavyābhyām | vaitahavyaiḥ vaitahavyebhiḥ |
Dative | vaitahavyāya | vaitahavyābhyām | vaitahavyebhyaḥ |
Ablative | vaitahavyāt | vaitahavyābhyām | vaitahavyebhyaḥ |
Genitive | vaitahavyasya | vaitahavyayoḥ | vaitahavyānām |
Locative | vaitahavye | vaitahavyayoḥ | vaitahavyeṣu |