Declension table of ?vaitahavya

Deva

MasculineSingularDualPlural
Nominativevaitahavyaḥ vaitahavyau vaitahavyāḥ
Vocativevaitahavya vaitahavyau vaitahavyāḥ
Accusativevaitahavyam vaitahavyau vaitahavyān
Instrumentalvaitahavyena vaitahavyābhyām vaitahavyaiḥ vaitahavyebhiḥ
Dativevaitahavyāya vaitahavyābhyām vaitahavyebhyaḥ
Ablativevaitahavyāt vaitahavyābhyām vaitahavyebhyaḥ
Genitivevaitahavyasya vaitahavyayoḥ vaitahavyānām
Locativevaitahavye vaitahavyayoḥ vaitahavyeṣu

Compound vaitahavya -

Adverb -vaitahavyam -vaitahavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria