Declension table of ?vaitadhṛta

Deva

MasculineSingularDualPlural
Nominativevaitadhṛtaḥ vaitadhṛtau vaitadhṛtāḥ
Vocativevaitadhṛta vaitadhṛtau vaitadhṛtāḥ
Accusativevaitadhṛtam vaitadhṛtau vaitadhṛtān
Instrumentalvaitadhṛtena vaitadhṛtābhyām vaitadhṛtaiḥ vaitadhṛtebhiḥ
Dativevaitadhṛtāya vaitadhṛtābhyām vaitadhṛtebhyaḥ
Ablativevaitadhṛtāt vaitadhṛtābhyām vaitadhṛtebhyaḥ
Genitivevaitadhṛtasya vaitadhṛtayoḥ vaitadhṛtānām
Locativevaitadhṛte vaitadhṛtayoḥ vaitadhṛteṣu

Compound vaitadhṛta -

Adverb -vaitadhṛtam -vaitadhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria