Declension table of ?vaitāyana

Deva

MasculineSingularDualPlural
Nominativevaitāyanaḥ vaitāyanau vaitāyanāḥ
Vocativevaitāyana vaitāyanau vaitāyanāḥ
Accusativevaitāyanam vaitāyanau vaitāyanān
Instrumentalvaitāyanena vaitāyanābhyām vaitāyanaiḥ vaitāyanebhiḥ
Dativevaitāyanāya vaitāyanābhyām vaitāyanebhyaḥ
Ablativevaitāyanāt vaitāyanābhyām vaitāyanebhyaḥ
Genitivevaitāyanasya vaitāyanayoḥ vaitāyanānām
Locativevaitāyane vaitāyanayoḥ vaitāyaneṣu

Compound vaitāyana -

Adverb -vaitāyanam -vaitāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria