Declension table of ?vaitānopāsanā

Deva

FeminineSingularDualPlural
Nominativevaitānopāsanā vaitānopāsane vaitānopāsanāḥ
Vocativevaitānopāsane vaitānopāsane vaitānopāsanāḥ
Accusativevaitānopāsanām vaitānopāsane vaitānopāsanāḥ
Instrumentalvaitānopāsanayā vaitānopāsanābhyām vaitānopāsanābhiḥ
Dativevaitānopāsanāyai vaitānopāsanābhyām vaitānopāsanābhyaḥ
Ablativevaitānopāsanāyāḥ vaitānopāsanābhyām vaitānopāsanābhyaḥ
Genitivevaitānopāsanāyāḥ vaitānopāsanayoḥ vaitānopāsanānām
Locativevaitānopāsanāyām vaitānopāsanayoḥ vaitānopāsanāsu

Adverb -vaitānopāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria