Declension table of ?vaitālīyā

Deva

FeminineSingularDualPlural
Nominativevaitālīyā vaitālīye vaitālīyāḥ
Vocativevaitālīye vaitālīye vaitālīyāḥ
Accusativevaitālīyām vaitālīye vaitālīyāḥ
Instrumentalvaitālīyayā vaitālīyābhyām vaitālīyābhiḥ
Dativevaitālīyāyai vaitālīyābhyām vaitālīyābhyaḥ
Ablativevaitālīyāyāḥ vaitālīyābhyām vaitālīyābhyaḥ
Genitivevaitālīyāyāḥ vaitālīyayoḥ vaitālīyānām
Locativevaitālīyāyām vaitālīyayoḥ vaitālīyāsu

Adverb -vaitālīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria