Declension table of vaitālīya

Deva

MasculineSingularDualPlural
Nominativevaitālīyaḥ vaitālīyau vaitālīyāḥ
Vocativevaitālīya vaitālīyau vaitālīyāḥ
Accusativevaitālīyam vaitālīyau vaitālīyān
Instrumentalvaitālīyena vaitālīyābhyām vaitālīyaiḥ vaitālīyebhiḥ
Dativevaitālīyāya vaitālīyābhyām vaitālīyebhyaḥ
Ablativevaitālīyāt vaitālīyābhyām vaitālīyebhyaḥ
Genitivevaitālīyasya vaitālīyayoḥ vaitālīyānām
Locativevaitālīye vaitālīyayoḥ vaitālīyeṣu

Compound vaitālīya -

Adverb -vaitālīyam -vaitālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria