Declension table of ?vaitāḍhya

Deva

MasculineSingularDualPlural
Nominativevaitāḍhyaḥ vaitāḍhyau vaitāḍhyāḥ
Vocativevaitāḍhya vaitāḍhyau vaitāḍhyāḥ
Accusativevaitāḍhyam vaitāḍhyau vaitāḍhyān
Instrumentalvaitāḍhyena vaitāḍhyābhyām vaitāḍhyaiḥ vaitāḍhyebhiḥ
Dativevaitāḍhyāya vaitāḍhyābhyām vaitāḍhyebhyaḥ
Ablativevaitāḍhyāt vaitāḍhyābhyām vaitāḍhyebhyaḥ
Genitivevaitāḍhyasya vaitāḍhyayoḥ vaitāḍhyānām
Locativevaitāḍhye vaitāḍhyayoḥ vaitāḍhyeṣu

Compound vaitāḍhya -

Adverb -vaitāḍhyam -vaitāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria