Declension table of ?vaitaṇḍikā

Deva

FeminineSingularDualPlural
Nominativevaitaṇḍikā vaitaṇḍike vaitaṇḍikāḥ
Vocativevaitaṇḍike vaitaṇḍike vaitaṇḍikāḥ
Accusativevaitaṇḍikām vaitaṇḍike vaitaṇḍikāḥ
Instrumentalvaitaṇḍikayā vaitaṇḍikābhyām vaitaṇḍikābhiḥ
Dativevaitaṇḍikāyai vaitaṇḍikābhyām vaitaṇḍikābhyaḥ
Ablativevaitaṇḍikāyāḥ vaitaṇḍikābhyām vaitaṇḍikābhyaḥ
Genitivevaitaṇḍikāyāḥ vaitaṇḍikayoḥ vaitaṇḍikānām
Locativevaitaṇḍikāyām vaitaṇḍikayoḥ vaitaṇḍikāsu

Adverb -vaitaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria