Declension table of ?vaisūcana

Deva

NeuterSingularDualPlural
Nominativevaisūcanam vaisūcane vaisūcanāni
Vocativevaisūcana vaisūcane vaisūcanāni
Accusativevaisūcanam vaisūcane vaisūcanāni
Instrumentalvaisūcanena vaisūcanābhyām vaisūcanaiḥ
Dativevaisūcanāya vaisūcanābhyām vaisūcanebhyaḥ
Ablativevaisūcanāt vaisūcanābhyām vaisūcanebhyaḥ
Genitivevaisūcanasya vaisūcanayoḥ vaisūcanānām
Locativevaisūcane vaisūcanayoḥ vaisūcaneṣu

Compound vaisūcana -

Adverb -vaisūcanam -vaisūcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria