Declension table of ?vaispaṣṭya

Deva

NeuterSingularDualPlural
Nominativevaispaṣṭyam vaispaṣṭye vaispaṣṭyāni
Vocativevaispaṣṭya vaispaṣṭye vaispaṣṭyāni
Accusativevaispaṣṭyam vaispaṣṭye vaispaṣṭyāni
Instrumentalvaispaṣṭyena vaispaṣṭyābhyām vaispaṣṭyaiḥ
Dativevaispaṣṭyāya vaispaṣṭyābhyām vaispaṣṭyebhyaḥ
Ablativevaispaṣṭyāt vaispaṣṭyābhyām vaispaṣṭyebhyaḥ
Genitivevaispaṣṭyasya vaispaṣṭyayoḥ vaispaṣṭyānām
Locativevaispaṣṭye vaispaṣṭyayoḥ vaispaṣṭyeṣu

Compound vaispaṣṭya -

Adverb -vaispaṣṭyam -vaispaṣṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria