Declension table of ?vaisarpika

Deva

MasculineSingularDualPlural
Nominativevaisarpikaḥ vaisarpikau vaisarpikāḥ
Vocativevaisarpika vaisarpikau vaisarpikāḥ
Accusativevaisarpikam vaisarpikau vaisarpikān
Instrumentalvaisarpikeṇa vaisarpikābhyām vaisarpikaiḥ vaisarpikebhiḥ
Dativevaisarpikāya vaisarpikābhyām vaisarpikebhyaḥ
Ablativevaisarpikāt vaisarpikābhyām vaisarpikebhyaḥ
Genitivevaisarpikasya vaisarpikayoḥ vaisarpikāṇām
Locativevaisarpike vaisarpikayoḥ vaisarpikeṣu

Compound vaisarpika -

Adverb -vaisarpikam -vaisarpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria