Declension table of ?vaisarpa

Deva

NeuterSingularDualPlural
Nominativevaisarpam vaisarpe vaisarpāṇi
Vocativevaisarpa vaisarpe vaisarpāṇi
Accusativevaisarpam vaisarpe vaisarpāṇi
Instrumentalvaisarpeṇa vaisarpābhyām vaisarpaiḥ
Dativevaisarpāya vaisarpābhyām vaisarpebhyaḥ
Ablativevaisarpāt vaisarpābhyām vaisarpebhyaḥ
Genitivevaisarpasya vaisarpayoḥ vaisarpāṇām
Locativevaisarpe vaisarpayoḥ vaisarpeṣu

Compound vaisarpa -

Adverb -vaisarpam -vaisarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria