Declension table of ?vaisarjanatva

Deva

NeuterSingularDualPlural
Nominativevaisarjanatvam vaisarjanatve vaisarjanatvāni
Vocativevaisarjanatva vaisarjanatve vaisarjanatvāni
Accusativevaisarjanatvam vaisarjanatve vaisarjanatvāni
Instrumentalvaisarjanatvena vaisarjanatvābhyām vaisarjanatvaiḥ
Dativevaisarjanatvāya vaisarjanatvābhyām vaisarjanatvebhyaḥ
Ablativevaisarjanatvāt vaisarjanatvābhyām vaisarjanatvebhyaḥ
Genitivevaisarjanatvasya vaisarjanatvayoḥ vaisarjanatvānām
Locativevaisarjanatve vaisarjanatvayoḥ vaisarjanatveṣu

Compound vaisarjanatva -

Adverb -vaisarjanatvam -vaisarjanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria