Declension table of ?vaisarjanahomāya

Deva

NeuterSingularDualPlural
Nominativevaisarjanahomāyam vaisarjanahomāye vaisarjanahomāyāni
Vocativevaisarjanahomāya vaisarjanahomāye vaisarjanahomāyāni
Accusativevaisarjanahomāyam vaisarjanahomāye vaisarjanahomāyāni
Instrumentalvaisarjanahomāyena vaisarjanahomāyābhyām vaisarjanahomāyaiḥ
Dativevaisarjanahomāyāya vaisarjanahomāyābhyām vaisarjanahomāyebhyaḥ
Ablativevaisarjanahomāyāt vaisarjanahomāyābhyām vaisarjanahomāyebhyaḥ
Genitivevaisarjanahomāyasya vaisarjanahomāyayoḥ vaisarjanahomāyānām
Locativevaisarjanahomāye vaisarjanahomāyayoḥ vaisarjanahomāyeṣu

Compound vaisarjanahomāya -

Adverb -vaisarjanahomāyam -vaisarjanahomāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria