Declension table of ?vaisarjanahomāya

Deva

MasculineSingularDualPlural
Nominativevaisarjanahomāyaḥ vaisarjanahomāyau vaisarjanahomāyāḥ
Vocativevaisarjanahomāya vaisarjanahomāyau vaisarjanahomāyāḥ
Accusativevaisarjanahomāyam vaisarjanahomāyau vaisarjanahomāyān
Instrumentalvaisarjanahomāyena vaisarjanahomāyābhyām vaisarjanahomāyaiḥ vaisarjanahomāyebhiḥ
Dativevaisarjanahomāyāya vaisarjanahomāyābhyām vaisarjanahomāyebhyaḥ
Ablativevaisarjanahomāyāt vaisarjanahomāyābhyām vaisarjanahomāyebhyaḥ
Genitivevaisarjanahomāyasya vaisarjanahomāyayoḥ vaisarjanahomāyānām
Locativevaisarjanahomāye vaisarjanahomāyayoḥ vaisarjanahomāyeṣu

Compound vaisarjanahomāya -

Adverb -vaisarjanahomāyam -vaisarjanahomāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria