Declension table of ?vaisargika

Deva

NeuterSingularDualPlural
Nominativevaisargikam vaisargike vaisargikāṇi
Vocativevaisargika vaisargike vaisargikāṇi
Accusativevaisargikam vaisargike vaisargikāṇi
Instrumentalvaisargikeṇa vaisargikābhyām vaisargikaiḥ
Dativevaisargikāya vaisargikābhyām vaisargikebhyaḥ
Ablativevaisargikāt vaisargikābhyām vaisargikebhyaḥ
Genitivevaisargikasya vaisargikayoḥ vaisargikāṇām
Locativevaisargike vaisargikayoḥ vaisargikeṣu

Compound vaisargika -

Adverb -vaisargikam -vaisargikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria