Declension table of ?vaisādṛśya

Deva

NeuterSingularDualPlural
Nominativevaisādṛśyam vaisādṛśye vaisādṛśyāni
Vocativevaisādṛśya vaisādṛśye vaisādṛśyāni
Accusativevaisādṛśyam vaisādṛśye vaisādṛśyāni
Instrumentalvaisādṛśyena vaisādṛśyābhyām vaisādṛśyaiḥ
Dativevaisādṛśyāya vaisādṛśyābhyām vaisādṛśyebhyaḥ
Ablativevaisādṛśyāt vaisādṛśyābhyām vaisādṛśyebhyaḥ
Genitivevaisādṛśyasya vaisādṛśyayoḥ vaisādṛśyānām
Locativevaisādṛśye vaisādṛśyayoḥ vaisādṛśyeṣu

Compound vaisādṛśya -

Adverb -vaisādṛśyam -vaisādṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria