Declension table of vairūpyatā

Deva

FeminineSingularDualPlural
Nominativevairūpyatā vairūpyate vairūpyatāḥ
Vocativevairūpyate vairūpyate vairūpyatāḥ
Accusativevairūpyatām vairūpyate vairūpyatāḥ
Instrumentalvairūpyatayā vairūpyatābhyām vairūpyatābhiḥ
Dativevairūpyatāyai vairūpyatābhyām vairūpyatābhyaḥ
Ablativevairūpyatāyāḥ vairūpyatābhyām vairūpyatābhyaḥ
Genitivevairūpyatāyāḥ vairūpyatayoḥ vairūpyatānām
Locativevairūpyatāyām vairūpyatayoḥ vairūpyatāsu

Adverb -vairūpyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria