Declension table of ?vairūpapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativevairūpapṛṣṭhā vairūpapṛṣṭhe vairūpapṛṣṭhāḥ
Vocativevairūpapṛṣṭhe vairūpapṛṣṭhe vairūpapṛṣṭhāḥ
Accusativevairūpapṛṣṭhām vairūpapṛṣṭhe vairūpapṛṣṭhāḥ
Instrumentalvairūpapṛṣṭhayā vairūpapṛṣṭhābhyām vairūpapṛṣṭhābhiḥ
Dativevairūpapṛṣṭhāyai vairūpapṛṣṭhābhyām vairūpapṛṣṭhābhyaḥ
Ablativevairūpapṛṣṭhāyāḥ vairūpapṛṣṭhābhyām vairūpapṛṣṭhābhyaḥ
Genitivevairūpapṛṣṭhāyāḥ vairūpapṛṣṭhayoḥ vairūpapṛṣṭhānām
Locativevairūpapṛṣṭhāyām vairūpapṛṣṭhayoḥ vairūpapṛṣṭhāsu

Adverb -vairūpapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria