Declension table of ?vairūpapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativevairūpapṛṣṭham vairūpapṛṣṭhe vairūpapṛṣṭhāni
Vocativevairūpapṛṣṭha vairūpapṛṣṭhe vairūpapṛṣṭhāni
Accusativevairūpapṛṣṭham vairūpapṛṣṭhe vairūpapṛṣṭhāni
Instrumentalvairūpapṛṣṭhena vairūpapṛṣṭhābhyām vairūpapṛṣṭhaiḥ
Dativevairūpapṛṣṭhāya vairūpapṛṣṭhābhyām vairūpapṛṣṭhebhyaḥ
Ablativevairūpapṛṣṭhāt vairūpapṛṣṭhābhyām vairūpapṛṣṭhebhyaḥ
Genitivevairūpapṛṣṭhasya vairūpapṛṣṭhayoḥ vairūpapṛṣṭhānām
Locativevairūpapṛṣṭhe vairūpapṛṣṭhayoḥ vairūpapṛṣṭheṣu

Compound vairūpapṛṣṭha -

Adverb -vairūpapṛṣṭham -vairūpapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria