Declension table of ?vairūpapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativevairūpapṛṣṭhaḥ vairūpapṛṣṭhau vairūpapṛṣṭhāḥ
Vocativevairūpapṛṣṭha vairūpapṛṣṭhau vairūpapṛṣṭhāḥ
Accusativevairūpapṛṣṭham vairūpapṛṣṭhau vairūpapṛṣṭhān
Instrumentalvairūpapṛṣṭhena vairūpapṛṣṭhābhyām vairūpapṛṣṭhaiḥ vairūpapṛṣṭhebhiḥ
Dativevairūpapṛṣṭhāya vairūpapṛṣṭhābhyām vairūpapṛṣṭhebhyaḥ
Ablativevairūpapṛṣṭhāt vairūpapṛṣṭhābhyām vairūpapṛṣṭhebhyaḥ
Genitivevairūpapṛṣṭhasya vairūpapṛṣṭhayoḥ vairūpapṛṣṭhānām
Locativevairūpapṛṣṭhe vairūpapṛṣṭhayoḥ vairūpapṛṣṭheṣu

Compound vairūpapṛṣṭha -

Adverb -vairūpapṛṣṭham -vairūpapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria