Declension table of ?vairūpākṣa

Deva

MasculineSingularDualPlural
Nominativevairūpākṣaḥ vairūpākṣau vairūpākṣāḥ
Vocativevairūpākṣa vairūpākṣau vairūpākṣāḥ
Accusativevairūpākṣam vairūpākṣau vairūpākṣān
Instrumentalvairūpākṣeṇa vairūpākṣābhyām vairūpākṣaiḥ vairūpākṣebhiḥ
Dativevairūpākṣāya vairūpākṣābhyām vairūpākṣebhyaḥ
Ablativevairūpākṣāt vairūpākṣābhyām vairūpākṣebhyaḥ
Genitivevairūpākṣasya vairūpākṣayoḥ vairūpākṣāṇām
Locativevairūpākṣe vairūpākṣayoḥ vairūpākṣeṣu

Compound vairūpākṣa -

Adverb -vairūpākṣam -vairūpākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria