Declension table of ?vairodhika

Deva

NeuterSingularDualPlural
Nominativevairodhikam vairodhike vairodhikāni
Vocativevairodhika vairodhike vairodhikāni
Accusativevairodhikam vairodhike vairodhikāni
Instrumentalvairodhikena vairodhikābhyām vairodhikaiḥ
Dativevairodhikāya vairodhikābhyām vairodhikebhyaḥ
Ablativevairodhikāt vairodhikābhyām vairodhikebhyaḥ
Genitivevairodhikasya vairodhikayoḥ vairodhikānām
Locativevairodhike vairodhikayoḥ vairodhikeṣu

Compound vairodhika -

Adverb -vairodhikam -vairodhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria