Declension table of ?vairodhakatva

Deva

NeuterSingularDualPlural
Nominativevairodhakatvam vairodhakatve vairodhakatvāni
Vocativevairodhakatva vairodhakatve vairodhakatvāni
Accusativevairodhakatvam vairodhakatve vairodhakatvāni
Instrumentalvairodhakatvena vairodhakatvābhyām vairodhakatvaiḥ
Dativevairodhakatvāya vairodhakatvābhyām vairodhakatvebhyaḥ
Ablativevairodhakatvāt vairodhakatvābhyām vairodhakatvebhyaḥ
Genitivevairodhakatvasya vairodhakatvayoḥ vairodhakatvānām
Locativevairodhakatve vairodhakatvayoḥ vairodhakatveṣu

Compound vairodhakatva -

Adverb -vairodhakatvam -vairodhakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria