Declension table of ?vairodhakā

Deva

FeminineSingularDualPlural
Nominativevairodhakā vairodhake vairodhakāḥ
Vocativevairodhake vairodhake vairodhakāḥ
Accusativevairodhakām vairodhake vairodhakāḥ
Instrumentalvairodhakayā vairodhakābhyām vairodhakābhiḥ
Dativevairodhakāyai vairodhakābhyām vairodhakābhyaḥ
Ablativevairodhakāyāḥ vairodhakābhyām vairodhakābhyaḥ
Genitivevairodhakāyāḥ vairodhakayoḥ vairodhakānām
Locativevairodhakāyām vairodhakayoḥ vairodhakāsu

Adverb -vairodhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria