Declension table of ?vairodhaka

Deva

NeuterSingularDualPlural
Nominativevairodhakam vairodhake vairodhakāni
Vocativevairodhaka vairodhake vairodhakāni
Accusativevairodhakam vairodhake vairodhakāni
Instrumentalvairodhakena vairodhakābhyām vairodhakaiḥ
Dativevairodhakāya vairodhakābhyām vairodhakebhyaḥ
Ablativevairodhakāt vairodhakābhyām vairodhakebhyaḥ
Genitivevairodhakasya vairodhakayoḥ vairodhakānām
Locativevairodhake vairodhakayoḥ vairodhakeṣu

Compound vairodhaka -

Adverb -vairodhakam -vairodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria