Declension table of ?vairocanaraśmipratimaṇḍita

Deva

MasculineSingularDualPlural
Nominativevairocanaraśmipratimaṇḍitaḥ vairocanaraśmipratimaṇḍitau vairocanaraśmipratimaṇḍitāḥ
Vocativevairocanaraśmipratimaṇḍita vairocanaraśmipratimaṇḍitau vairocanaraśmipratimaṇḍitāḥ
Accusativevairocanaraśmipratimaṇḍitam vairocanaraśmipratimaṇḍitau vairocanaraśmipratimaṇḍitān
Instrumentalvairocanaraśmipratimaṇḍitena vairocanaraśmipratimaṇḍitābhyām vairocanaraśmipratimaṇḍitaiḥ vairocanaraśmipratimaṇḍitebhiḥ
Dativevairocanaraśmipratimaṇḍitāya vairocanaraśmipratimaṇḍitābhyām vairocanaraśmipratimaṇḍitebhyaḥ
Ablativevairocanaraśmipratimaṇḍitāt vairocanaraśmipratimaṇḍitābhyām vairocanaraśmipratimaṇḍitebhyaḥ
Genitivevairocanaraśmipratimaṇḍitasya vairocanaraśmipratimaṇḍitayoḥ vairocanaraśmipratimaṇḍitānām
Locativevairocanaraśmipratimaṇḍite vairocanaraśmipratimaṇḍitayoḥ vairocanaraśmipratimaṇḍiteṣu

Compound vairocanaraśmipratimaṇḍita -

Adverb -vairocanaraśmipratimaṇḍitam -vairocanaraśmipratimaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria