Declension table of ?vairocanamuhūrta

Deva

NeuterSingularDualPlural
Nominativevairocanamuhūrtam vairocanamuhūrte vairocanamuhūrtāni
Vocativevairocanamuhūrta vairocanamuhūrte vairocanamuhūrtāni
Accusativevairocanamuhūrtam vairocanamuhūrte vairocanamuhūrtāni
Instrumentalvairocanamuhūrtena vairocanamuhūrtābhyām vairocanamuhūrtaiḥ
Dativevairocanamuhūrtāya vairocanamuhūrtābhyām vairocanamuhūrtebhyaḥ
Ablativevairocanamuhūrtāt vairocanamuhūrtābhyām vairocanamuhūrtebhyaḥ
Genitivevairocanamuhūrtasya vairocanamuhūrtayoḥ vairocanamuhūrtānām
Locativevairocanamuhūrte vairocanamuhūrtayoḥ vairocanamuhūrteṣu

Compound vairocanamuhūrta -

Adverb -vairocanamuhūrtam -vairocanamuhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria