Declension table of vairocana

Deva

MasculineSingularDualPlural
Nominativevairocanaḥ vairocanau vairocanāḥ
Vocativevairocana vairocanau vairocanāḥ
Accusativevairocanam vairocanau vairocanān
Instrumentalvairocanena vairocanābhyām vairocanaiḥ vairocanebhiḥ
Dativevairocanāya vairocanābhyām vairocanebhyaḥ
Ablativevairocanāt vairocanābhyām vairocanebhyaḥ
Genitivevairocanasya vairocanayoḥ vairocanānām
Locativevairocane vairocanayoḥ vairocaneṣu

Compound vairocana -

Adverb -vairocanam -vairocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria