Declension table of ?vairiñcya

Deva

MasculineSingularDualPlural
Nominativevairiñcyaḥ vairiñcyau vairiñcyāḥ
Vocativevairiñcya vairiñcyau vairiñcyāḥ
Accusativevairiñcyam vairiñcyau vairiñcyān
Instrumentalvairiñcyena vairiñcyābhyām vairiñcyaiḥ vairiñcyebhiḥ
Dativevairiñcyāya vairiñcyābhyām vairiñcyebhyaḥ
Ablativevairiñcyāt vairiñcyābhyām vairiñcyebhyaḥ
Genitivevairiñcyasya vairiñcyayoḥ vairiñcyānām
Locativevairiñcye vairiñcyayoḥ vairiñcyeṣu

Compound vairiñcya -

Adverb -vairiñcyam -vairiñcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria